Sharadh Navaratri day 10 -Mahishaasuramarthini

Mahishasuramarthini

Devi Shodashopachara Pooja vidhi

Achamanam:

Om Keshavaya svaahaa, Om Naraayanaaya svaaha, Om Madhavaaya Svaahaa

(First spoon of water is to be used to clean palm, three times should gulp and finally for the fifth time water is used to clean palm once again in a plate)

Om Govindaaya Namah, Vishnave Namah

Madhusoodanaaya Namah, Trivikramaaya Namah

Vaamanaaya Namah, Shreedharaaya Namah

Rushikeshaaya Namah. Padmanaabhaya Namah

Damodaraya Namah, Sankarshanaaya Namah

Vasudevaaya Namah, Pradyumnaaya Namah

Aniruddhaaya Namah. Purushottamaaya Namah

Adhokshajaaya Namah, Narasimhaaya Namah

Achyutaaya Namah, Janaarthanaaya Namah

Upendraaya Namah, Haraye Namah

Shree Krishnaaya Namah

Sankalpam:

Om mamopaatta duritakshayadvaaraa shree parameshvara preetyartham shubhe shobhne muhoorte shree mahaavishnoraagnyaayaa pravartamaanasya adhyabhrahmanah dviteeya paraarthe swetha varaahakalpe vaivasvata manvantare kaliyuga prathamapaade jamboodveepe bharatavarshe, bharatakhande merorthakshinadhigbhaage, shreeshailasya eeshaanya (place where you have seated to be whispered) pradeshe krishna/ganga/godavaryormadyadeshe (The place where you are from there river names which are situated in South are to be whispered) asmin vartamaana vyaavahaarika chandramaana (Present year) samvatsare (North/South) aayane (present season) rutou (present month) maase (Present Paksha) pakshe (Today's Tithi) tithou (Todays Week name) shubhanakshatre shubhayoge, shubhakarane, evanguna visheshana vishishtaayaam, shubhatithou, shreemaan (your gotram) gotrasya (Your full name) naamatheyasya dharmapatnee sametasya asmaakam sahakutumbaanaam kshema sthairya dhairya vijaya abhaya aayuraarogya ishvaryaabhivrudyartham dharmaarthakaamamoksha chaturvidha falapurushaastha siddhyartham dhana, kanaka, vastu, vaahanaadi samruddharthyam putrapoutraadi vruddhyartham, sarvaapadaa nivaaranaartham, sakalakaaryavighna nivaaranaartham, satsamtaana siddhyartham, putraputrikaa naamsarvato mukhaabhivruddhyartham, ishtakaamaartha siddhyartham, sarvadevataa svaroopinee shree durgaambikaa preetyartham yaavadbhakti dyaanaavaahaanaadi shodashopachaara poojaam karishye shree durgaadevipoojaam karishye shree suvarna kavacha lakshmee durgaadevyai namah.

Dhyanam:

Shlokam:

Om hiranyavartnaam harineem suvarna rajitasrajaam

chandraam hiranyayeem jaatavedo ma maavaha

Shlokam:

Shree vaagdhevim mahaakaalim mahaalakshmeem sararvateem

trishaktiroopinee mambaam durgaamchandeem namamyaham

shree durgaadevyai namah aavaahayaami (offer Flower to goddess idol/photo)

Aasanam:

taam aavahajaatado lakshmeemanapagaamineem yasyaam hiranyam

vindeyangaamashvam purushaanaham

Shlokam:

sooryaayuta nibhasfoorte sfuradratna vibhooshite

ratna simhaasanamidham devee sthirataam surapoojite

shree durgaadevyainamah aasanam samarpayaami

(offer Akshita's to goddess idol/photo)

Padyam:

ashvapoorvaam rathamadhyaam hastinaada prabhodhineem

shriyam deveemupahvame shreermaadevijushataam

Shlokam:

Suvaasitam jalamramyam sarvateertha samudbhavam

paadyam gruhaana devee tvam sarvadeva namaskrute

Shree durgaadevyainamah paadayoh, paadyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aarghyam:

kaamposmi taam hiranya praakaara maardhraamjvalantim truptaam tarpayanteem

padmesthahitaam padmavarnaam taamihopahvaaye shriyam

Shlokam:

Shuddhodakam cha paatrastham gandhapushpaadi mishritam

aarghyam daashyami te devi gruhaana surapoojite

shree durgaadevyainamah hastayo aarghyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aachamanam:

chandraam prabhaasaam yashasa jvalamtim shriyamlokedevajushtaa mudaaram

taam padmineem sharanamaham prapadye alakshmee rmenashyataam tvaam vrune

Shlokam:

Suvarna kalashaaneetam chandanaagaru samyutaam

madhuparkam gruhaanatvaam durgaadevi namostute

Shreedurgaadevyainamah aachamaneeyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Mahuparkam:

(Curd, honey. Ghee, water, sugar these five ingredients are called madhuparkam)

Shlokam:

Madhvaajyadadhisamyuktam sharkaraajalasamyutam

madhahuparkam gruhaanatvam durgaadevi namostute

shreedurgaadevyainamah madhuparkam samarpayaami

(Before Panchamruta bath, the items should be offered to devi idol/photo and half of the items of Panchamruta should be utilized for bath and the remaining should be used for Naivedyam and show to devi, the Panchamruta bath water should be added and take it as teertham)

Panchamrutasnanam:

Shlokam:

Om aapyaayasya sametu te vishvatassoma

vrushtiyambhavaavaajasya sangathe

shreedurgaadevyainamah ksheerena snapayaami

(Devi should be bathed with milk)

Shlokam:

Om dadhikraavunno akarisham jishnarashvasya vajinah

surabhino mukhaakaratprana aayugam shi taarishath

shreedurgaadevyainamah dadhnaa snapayaami

(Devi should be bathed with curd)

Shlokam:

Om shukramasi jyotirasi tejosi devovassavitotpunaa

tacchi drena pavitrena vasossooryasya rashshibhih

shreedurgaadevyainamah ajyena snapayaami

(Devi should be bathed with ghee)

Shlokam:

Om madhuvaataa rutaayate madhuksharanti sindhavah

maadhveernassamtvoshadheeh, madhunaktamutoshasi

madhjumatparthivaganrajah madhudyourastunah pitaa,

madhumaanno vanaspatirmadhumaagum

astusooryah maadhveergaavo bvamtunah

shreedurgaadevyainamah madhunaa snapayaami

(Devi should be bathed with honey)

Shlokam:

Om svaaduh pavasva divyaajanmane svaadurindraaya suhaaveetunamne

svaadurmitraaya varunaayavaayave bruhaspataye madhumaagam adaabhyah

shreedurgaadevyainamah sharkarena snapayaami

(Devi should be bathed with sugar)

Fhalodakasnaanam:

Shlokam:

yaah falineeryaa flaa pushpaayaashcha pushpaneem

bruhaspati prasootaastaano munchantvagam hasah

shreedurgaadevyainamah falodakenasnapayaami

(Devi should be bathed with coconut water)

shreedurgaadevyainamah panchamruta snaanaantaram shuddhodaka snaanam samarpayaami

Snanam:

aadityavarne taposodhi jaato vanaspati stavavruksho thabilvah

tasya falaani tapasaanudantu maayaantaraayaashcha baahyalakshmee

Shlokam:

Gangaajalam maayaaneetam maahadeva shirsthahitam

shuddhodaka midam snaanam gruhana surapoojite

shreedurgaadevyainamah snaanam samarpayaami

(sprinkle water with betel leaf on devi idol/photo)

Vastram:

upai tumaam deva sakhah keertishcha maninaasaha

praadurbhooto smi raashtresmikeertimruddhim dadaatume

Shlokam:

Suraarchitaanghri yugale dukoola vasanapriye

vastrayugmam pradaasyaami gruhana surapoojite

shreedurgaadevyainamah vastrayugmam samarpayaami

Upaveetam:

kshutpipaasaa malaamjyeshtaam alakshmeernaashayaa myaham

abhooti masamruddhincha sarvaa nnirnudame gruhate

Shlokam:

Tapta hemakrutam sootram muktaadaama vibhooshitam

upaveetam idam devi gruhanatvam shubhaprade

Shreedurgaadevyainamah upaveetam (Yagnopaveetam) samarpayaami

Gandham:

gandham dvaaraamduraadarshaam nityapushtaam kareeshineem

eeshvareegam sarvabhootaanaam tvaamihopahvaye shriyam

Shlokam:

shreekhantham chandanam divyam gandhaadyam sumanoharam

vilepanam surashreshte chandanam pratigruhyataam

shreedurgaadevyainamam gandham samarpayaami.

(Sandal paste should be sprinkled with right hand middle finger)

Aabharanamulu:

Shlokam:

keyoora kankanyaih divyaih haaranoopura mekhalaa

vibhooshnaanyamoolyaani gryhaana surapoojite

Shreedurgaadevyainamah aabharanaartham akshataan samarpayaami

Pushpasamarpanam (Flower garland):

manasahkaama maakootim vaachaspatyamasheemahi

pashoonaagam roopaamannasya ya shshrishrayataam yashah

Shlokam:

Mallikaajaaji kusumaishcha champakaa vakulaisthathaa

shatapatraishcha kalharyaih poojayaami harapriye

Shreedurgaadevyainamah pushpaamjalim samarpayaami

Pasupu:

ahirivabhogyaih paryeti baahum jyooyaahetim paribaadhyaanah!

hastaghno vishvaavayunaani vidvaan pumaagamsam paripaatu vishvatah!!

haridraa choornametaddhi svarnakaanti viraajitam!

deeyute cha mahaadevi krupayaa parigruhyataam!!

Om shree mahaakaalee ... durgaambikaayai namah harichandraachoornam samarpayaami

Kunkuma:

yaagam kuryasineevaalee yaa raakaa yaa sarasvatee !

indraane mahya oota mevaroonaaneem svastaye!!

Om Shree mahaakaalee ... durgaambikaayainamah kunkuma kajjalaadi suganda dravyaani samarpayaami.

Adhaangapooja:

durgaayainamah : paadou poojayaami

kaatyaayanyainamah : gulfaou poojayaami

mangalaayainamah : Janunee poojayaami

kaantaayai namah : ooroo poojayaami

bhadrakaalyai namah : katim poojayaami

kapaalinyai namah : naabhim poojayaami

shivaayai namah : hrudayam poojayaami

gnaanaayai namah : udaram poojayaami

vairaagyai namah : stanou poojayaami

vaikuntha vaasinyai namah : vakshasthalam poojayaami

daattrayi namah : hastou poojayaami

svaahaayai namah : kantham poojayaami

svadhaayai namah : mukham poojayaami

naaraayanyai namah : naashikaam poojayaami

maheshyai namah : netram poojayaami

simhavaahanaayai namah : lalaatam poojayaami

rudraanyai namah : shrotye poojayaami

shreedurgaadevya namah : sarvanyangaani poojayaami

During the nine day Durgadevi is incarnated in 9 forms of various devi's. Here that devi Ashtottaram should be recited.

Mahishaasuramarthini Ashtottara Shatanamavali 

Om Mahatyai namah

Om Chetanaayai namah

Om Maayaayai nama

Om Mahaagouryai namah

Om Maheshvaryai namah

Om Mahodaraayai namah

Om Mahaabuddyai namah

Om Mahaakaalyai namah

Om Mahaabalaayai namah

Om Mahaasudhaayai namah

Om Mahaanidraayai namah

Om Mahaamudraayai namah

Om Mahodayaayai namah

Om Mahaalakshmyai namah

Om Mahaabhogyaayai namah

Om Mahaamohaayai namah

Om Mahaajayaayai namah

Om Mahaatushtyai namah

Om Mahaalajjaayai namah

Om Mahadrutyai namah

Om Mahaaghoraayai namah

Om Mahaadanshtraayai namah

Om Mahaakaantyai namah

Om Mahaa smrutyai namah

Om Mahaapadmaayai namah

Om Mahaamedhaayai namah

Om Mahabhodaayai namah

Om Mahaatapase namah

Om Mahaasthaanaayai namah

Om Mahaaraavaayai namah

Om Mahaaroshaayai namah

Om Mahaayudhaayai namah

Om Mahaabhandanasamhartyai namah

Om Mahaabhayavinaashinyai namah

Om Mahaanetraayai namah

Om Mahaavaktraayai namah

Om Mahaavakshase namah

Om Mahaabhujaayai namah

Om Mahaamaheeroohaayai namah

Om Poornaayai namah

Om Mahaachaayaayai namah

Om Mahaanaghaayai namah

Om Mahaashaantyai namah

Om Mahaashvaasaayai namah

Om Mahaaparvatanandinyai namah

Om Mahaabrahmamayyai namah

Om Maatre namah

Om Mahaasaaraayai namah

Om Mahaasuraghnyai namah

Om Mahaasuragnyyai namah

Om mahatyyai namah

Om Paarvatyyai namah

Om Charchitaayai namah

Om Shivaayai namah

Om Mahaakshaantyai namah

Om Mahaabhraantyai namah

Om Mahamantraayai namah

Om Mahaamaakrutyai namah

Om Mahaakulaayai namah

Om Mahalolaayai namah

Om Mahaamaayaayai namah

Om Mahaafalaayai namah

Om Mahaaneelaayai namah

Om Mahaashelaayai namah

Om Mahaabalaayai namah

Om Mahaakalaayai namah

Om Mahaachitraayai namah

Om Mahasetave namah

Om Mahaahetave namah

Om Yashasvinyai namah

Om Mahaavidyaayai namah

Om Mahaastyaayai namah

Om Mahaagatyai namah

Om Mahaasukhinyai namah

Om Mahaadusvapnanaashinyai namah

Om Mahaamokshakapradaayai namah

Om Mahaapakshaayai namah

Om Mahayashasveenyai namah

Om Mahaabhadraayai namah

Om Mahaavaanyai namah

Om Mahaarogavinaashinyai namah

Om Mahaadhaaraayai namah

Om Mahaakaraayai namah

Om Mahaamaartyai namah

Om Mahaamaartyai namah

Om Khecharyyai namah

Om Mahaakshemamkaryai namah

Om Mahaakshamaayai namah

Om Mahaishvaryapradaayinyai namah

Om Mahaavishaghmyai namah

Om Vishadaayai namah

Om Mahaadgravinaashinyai namah

Om Mahaavraavraayai namah

Om Mahaatattvaayai namah

Om Mahaakailaasavaasinyai namah

Om Mahaasubhadraayai namah

Om Subhagaayai namah

Om Mahaavidyaayai namah

Om Mahaastyai namah

Om Mahaapratyangiraayai namah

Om Mahaanityaayai namah

Om Mahaapralayakaarinyai namah

Om Mahaashaktyai namah

Om Mahaamatyai namah

Om Mahaamangalakaarinyai namah

Om Mahadevyai namah

Om Mahaalakshmai namah

Om Mahaamaatre namah

Om Mahaaputraayai namah

Om Mahaasuravimarthinyai namah

 

Mahishaasuramarthini Devi Stotram: 

Ayigirinandini nanditamedini vishvavinodini nandanute 

girivaravindhyashirodhinivaasini vishnuvilaasini jishnusute

bhagavati he shitikanthakutumbini bhoorikutumbibi bhoorikrute

jayajayahe mahishaasuramarthini ramyakapardini shailasute 

 

Suravaravarshini durdharadharini durmukhamarshini harsharate

tribhuvanaposhini shankaratoshini kalbishamoshini ghosharate 

danujaniroshini ditisutaroshini durmadashoshini sindhunute 

jayajayahe mahishaasuramarthini ramyakapardini shailasute

 

ayi jagadamba madamba kadambavanapriyavaasini haasarate 

shikharishiromani tunga himaalayasshanganijaalaya madhyagate

madhumadhure madhukaitababhanjini kaitabhabhanjini raasarate 

jayajayahe mahishaasuramarthini ramyakapardini shailasute

 

ayi shatakhanda vikhanditarunda vitunditashunda gajaadhipate 

ripugajaganda vidaaranachanda paraakramashunda mrugaadhipate 

nijabhujadanda nipaatitakhanda vipaatitamunda bhataadhipate 

jayajayahe mahishaasuramarthini ramyakapardini shailasute

 

ayi rana durmadashatruvadhodita durtharanirjara shaktibhrute 

chaturavicaara dhureenamahaashivadootakruta pramataadhipate 

durita dureeha duraashaya durmadha daanavadoota krutaantamate 

jayajayahe mahishaasuramarthini ramyakapardini shailasute

Ayi sharanaagata vairivadhoovara veeravaraabhayadaayakare 

tribhuvanasamastaka shoolavirodhi nirodha krutaamalashoolakare 

dumidumitaamara dundhubhnaada muhurmukhareekruta deenakare

jayajayahe mahishaasuramarthini ramyakapardini shailasute

 

ayi nija hunkruti maatraniraakruta dhoomravilochana dhoomrashite

Products related to this article

Ashta Lakshmi  Shatagopam (Silver Coated)

Ashta Lakshmi Shatagopam (Silver Coated)

Ashta Lakshmi  Shatagopam (Silver Coated)..

$25.00

Oxidized Emerald with Studded Pearls

Oxidized Emerald with Studded Pearls

Oxidized Emerald with Studded Pearls Product Description:    Product: Ear rings  Colour: Green Metal: Emerald, Pearls Earring Length:1.8 Inchs  This Stud&nb..

$17.00

0 Comments To "Sharadh Navaratri day 10 -Mahishaasuramarthini "

Write a comment

Your Name:
 
Your Comment:
Note: HTML is not translated!