Sharadh Navaratri day 8 -Saraswathi Devi

Saraswathi Devi 

Devi Shodashopachara Pooja vidhi

Achamanam:

Om Keshavaya svaahaa, Om Naraayanaaya svaaha, Om Madhavaaya Svaahaa

(First spoon of water is to be used to clean palm, three times should gulp and finally for the fifth time water is used to clean palm once again in a plate)

Om Govindaaya Namah, Vishnave Namah

Madhusoodanaaya Namah, Trivikramaaya Namah

Vaamanaaya Namah, Shreedharaaya Namah

Rushikeshaaya Namah. Padmanaabhaya Namah

Damodaraya Namah, Sankarshanaaya Namah

Vasudevaaya Namah, Pradyumnaaya Namah

Aniruddhaaya Namah. Purushottamaaya Namah

Adhokshajaaya Namah, Narasimhaaya Namah

Achyutaaya Namah, Janaarthanaaya Namah

Upendraaya Namah, Haraye Namah

Shree Krishnaaya Namah

Sankalpam:

Om mamopaatta duritakshayadvaaraa shree parameshvara preetyartham shubhe shobhne muhoorte shree mahaavishnoraagnyaayaa pravartamaanasya adhyabhrahmanah dviteeya paraarthe swetha varaahakalpe vaivasvata manvantare kaliyuga prathamapaade jamboodveepe bharatavarshe, bharatakhande merorthakshinadhigbhaage, shreeshailasya eeshaanya (place where you have seated to be whispered) pradeshe krishna/ganga/godavaryormadyadeshe (The place where you are from there river names which are situated in South are to be whispered) asmin vartamaana vyaavahaarika chandramaana (Present year) samvatsare (North/South) aayane (present season) rutou (present month) maase (Present Paksha) pakshe (Today's Tithi) tithou (Todays Week name) shubhanakshatre shubhayoge, shubhakarane, evanguna visheshana vishishtaayaam, shubhatithou, shreemaan (your gotram) gotrasya (Your full name) naamatheyasya dharmapatnee sametasya asmaakam sahakutumbaanaam kshema sthairya dhairya vijaya abhaya aayuraarogya ishvaryaabhivrudyartham dharmaarthakaamamoksha chaturvidha falapurushaastha siddhyartham dhana, kanaka, vastu, vaahanaadi samruddharthyam putrapoutraadi vruddhyartham, sarvaapadaa nivaaranaartham, sakalakaaryavighna nivaaranaartham, satsamtaana siddhyartham, putraputrikaa naamsarvato mukhaabhivruddhyartham, ishtakaamaartha siddhyartham, sarvadevataa svaroopinee shree durgaambikaa preetyartham yaavadbhakti dyaanaavaahaanaadi shodashopachaara poojaam karishye shree durgaadevipoojaam karishye shree suvarna kavacha lakshmee durgaadevyai namah.

Dhyanam:

Shlokam:

Om hiranyavartnaam harineem suvarna rajitasrajaam

chandraam hiranyayeem jaatavedo ma maavaha

Shlokam:

Shree vaagdhevim mahaakaalim mahaalakshmeem sararvateem

trishaktiroopinee mambaam durgaamchandeem namamyaham

shree durgaadevyai namah aavaahayaami (offer Flower to goddess idol/photo)

Aasanam:

taam aavahajaatado lakshmeemanapagaamineem yasyaam hiranyam

vindeyangaamashvam purushaanaham

Shlokam:

sooryaayuta nibhasfoorte sfuradratna vibhooshite

ratna simhaasanamidham devee sthirataam surapoojite

shree durgaadevyainamah aasanam samarpayaami

(offer Akshita's to goddess idol/photo)

Padyam:

ashvapoorvaam rathamadhyaam hastinaada prabhodhineem

shriyam deveemupahvame shreermaadevijushataam

Shlokam:

Suvaasitam jalamramyam sarvateertha samudbhavam

paadyam gruhaana devee tvam sarvadeva namaskrute

Shree durgaadevyainamah paadayoh, paadyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aarghyam:

kaamposmi taam hiranya praakaara maardhraamjvalantim truptaam tarpayanteem

padmesthahitaam padmavarnaam taamihopahvaaye shriyam

Shlokam:

Shuddhodakam cha paatrastham gandhapushpaadi mishritam

aarghyam daashyami te devi gruhaana surapoojite

shree durgaadevyainamah hastayo aarghyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aachamanam:

chandraam prabhaasaam yashasa jvalamtim shriyamlokedevajushtaa mudaaram

taam padmineem sharanamaham prapadye alakshmee rmenashyataam tvaam vrune

Shlokam:

Suvarna kalashaaneetam chandanaagaru samyutaam

madhuparkam gruhaanatvaam durgaadevi namostute

Shreedurgaadevyainamah aachamaneeyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Mahuparkam:

(Curd, honey. Ghee, water, sugar these five ingredients are called madhuparkam)

Shlokam:

Madhvaajyadadhisamyuktam sharkaraajalasamyutam

madhahuparkam gruhaanatvam durgaadevi namostute

shreedurgaadevyainamah madhuparkam samarpayaami

(Before Panchamruta bath, the items should be offered to devi idol/photo and half of the items of Panchamruta should be utilized for bath and the remaining should be used for Naivedyam and show to devi, the Panchamruta bath water should be added and take it as teertham)

Panchamrutasnanam:

Shlokam:

Om aapyaayasya sametu te vishvatassoma

vrushtiyambhavaavaajasya sangathe

shreedurgaadevyainamah ksheerena snapayaami

(Devi should be bathed with milk)

Shlokam:

Om dadhikraavunno akarisham jishnarashvasya vajinah

surabhino mukhaakaratprana aayugam shi taarishath

shreedurgaadevyainamah dadhnaa snapayaami

(Devi should be bathed with curd)

Shlokam:

Om shukramasi jyotirasi tejosi devovassavitotpunaa

tacchi drena pavitrena vasossooryasya rashshibhih

shreedurgaadevyainamah ajyena snapayaami

(Devi should be bathed with ghee)

Shlokam:

Om madhuvaataa rutaayate madhuksharanti sindhavah

maadhveernassamtvoshadheeh, madhunaktamutoshasi

madhjumatparthivaganrajah madhudyourastunah pitaa,

madhumaanno vanaspatirmadhumaagum

astusooryah maadhveergaavo bvamtunah

shreedurgaadevyainamah madhunaa snapayaami

(Devi should be bathed with honey)

Shlokam:

Om svaaduh pavasva divyaajanmane svaadurindraaya suhaaveetunamne

svaadurmitraaya varunaayavaayave bruhaspataye madhumaagam adaabhyah

shreedurgaadevyainamah sharkarena snapayaami

(Devi should be bathed with sugar)

Fhalodakasnaanam:

Shlokam:

yaah falineeryaa flaa pushpaayaashcha pushpaneem

bruhaspati prasootaastaano munchantvagam hasah

shreedurgaadevyainamah falodakenasnapayaami

(Devi should be bathed with coconut water)

shreedurgaadevyainamah panchamruta snaanaantaram shuddhodaka snaanam samarpayaami

Snanam:

aadityavarne taposodhi jaato vanaspati stavavruksho thabilvah

tasya falaani tapasaanudantu maayaantaraayaashcha baahyalakshmee

Shlokam:

Gangaajalam maayaaneetam maahadeva shirsthahitam

shuddhodaka midam snaanam gruhana surapoojite

shreedurgaadevyainamah snaanam samarpayaami

(sprinkle water with betel leaf on devi idol/photo)

Vastram:

upai tumaam deva sakhah keertishcha maninaasaha

praadurbhooto smi raashtresmikeertimruddhim dadaatume

Shlokam:

Suraarchitaanghri yugale dukoola vasanapriye

vastrayugmam pradaasyaami gruhana surapoojite

shreedurgaadevyainamah vastrayugmam samarpayaami

Upaveetam:

kshutpipaasaa malaamjyeshtaam alakshmeernaashayaa myaham

abhooti masamruddhincha sarvaa nnirnudame gruhate

Shlokam:

Tapta hemakrutam sootram muktaadaama vibhooshitam

upaveetam idam devi gruhanatvam shubhaprade

Shreedurgaadevyainamah upaveetam (Yagnopaveetam) samarpayaami

Gandham:

gandham dvaaraamduraadarshaam nityapushtaam kareeshineem

eeshvareegam sarvabhootaanaam tvaamihopahvaye shriyam

Shlokam:

shreekhantham chandanam divyam gandhaadyam sumanoharam

vilepanam surashreshte chandanam pratigruhyataam

shreedurgaadevyainamam gandham samarpayaami.

(Sandal paste should be sprinkled with right hand middle finger)

Aabharanamulu:

Shlokam:

keyoora kankanyaih divyaih haaranoopura mekhalaa

vibhooshnaanyamoolyaani gryhaana surapoojite

Shreedurgaadevyainamah aabharanaartham akshataan samarpayaami

Pushpasamarpanam (Flower garland):

manasahkaama maakootim vaachaspatyamasheemahi

pashoonaagam roopaamannasya ya shshrishrayataam yashah

Shlokam:

Mallikaajaaji kusumaishcha champakaa vakulaisthathaa

shatapatraishcha kalharyaih poojayaami harapriye

Shreedurgaadevyainamah pushpaamjalim samarpayaami

Pasupu:

ahirivabhogyaih paryeti baahum jyooyaahetim paribaadhyaanah!

hastaghno vishvaavayunaani vidvaan pumaagamsam paripaatu vishvatah!!

haridraa choornametaddhi svarnakaanti viraajitam!

deeyute cha mahaadevi krupayaa parigruhyataam!!

Om shree mahaakaalee ... durgaambikaayai namah harichandraachoornam samarpayaami

Kunkuma:

yaagam kuryasineevaalee yaa raakaa yaa sarasvatee !

indraane mahya oota mevaroonaaneem svastaye!!

Om Shree mahaakaalee ... durgaambikaayainamah kunkuma kajjalaadi suganda dravyaani samarpayaami.

Adhaangapooja:

durgaayainamah : paadou poojayaami

kaatyaayanyainamah : gulfaou poojayaami

mangalaayainamah : Janunee poojayaami

kaantaayai namah : ooroo poojayaami

bhadrakaalyai namah : katim poojayaami

kapaalinyai namah : naabhim poojayaami

shivaayai namah : hrudayam poojayaami

gnaanaayai namah : udaram poojayaami

vairaagyai namah : stanou poojayaami

vaikuntha vaasinyai namah : vakshasthalam poojayaami

daattrayi namah : hastou poojayaami

svaahaayai namah : kantham poojayaami

svadhaayai namah : mukham poojayaami

naaraayanyai namah : naashikaam poojayaami

maheshyai namah : netram poojayaami

simhavaahanaayai namah : lalaatam poojayaami

rudraanyai namah : shrotye poojayaami

shreedurgaadevya namah : sarvanyangaani poojayaami

During the nine day Durgadevi is incarnated in 9 forms of various devi's. Here that devi Ashtottaram should be recited.


SRI SARASWATI DEVI

Saraswati Devi Ashtottara Shatanamavali:


Om Saraswatyai namah

Om Mahaabhadraayai namah

Om Mahamaayaayai namah

Om Varapradaayai namah

Om Shripradaayai namah

Om Padmanilayaayai namah

Om Padmaakshyai namah

Om Padmavaktrakaayai namah

Om Shivaanujaayai namah

Om Pushtakabhrite namah

Om Gyaanamudraayai namah

Om Ramaayai namah

Om Paraayai namah

Om Kaamaroopaayai namah

Om Mahaapaatakanaashinyai namah

Om Mahaashrayaayai namah

Om Maalinyai namah

Om Mahaabhoogaayai namah

Om Mahaabhujaayai namah

Om Mahaabhaagaayai namah

Om Mahotsaahaayai namah

Om Divyaangaayai namah

Om Suravanditaayai namah

Om Mahaakaalyai namah

Om Mahaapaashaayai namah

Om Mahaakaaraayai namah

Om Mahaankushaayai namah

Om Pitaayai namah

Om Vimalaayai namah

Om Vishvaayai namah

Om Vidyunmaalaayai namah

Om Vaishnavyai namah

Om Chandrikaayai namah

Om Chandravadanaayai namah

Om Chandralekhaavibhooshitaayai namah

Om Saavityai V

Om Surasaayai namah

Om Devyai namah

Om Divyaalankaarabhooshitaayai namah

Om Vaagdevyai namah

Om Vasudaayai namah

Om Teevraayai namah

Om Mahaabhadraayai namah

Om Mahaabalaayai namah

Om Bhogadaayai namah

Om Bhaaratyai namah

Om Bhaamaayai namah

Om Govindaayai namah

Om Gomatyai namah

Om Shivaayai namah

Om Jatilaayai namah

Om Vindhyaavaasaayai namah

Om Vidhyaachalaviraajitaayai namah

Om Chandikaayai namah

Om Vaishnavyai namah

Om Braahmayai namah

Om Brahmagyanaikasaadhanaayai namah

Om Saudaamanyai namah

Om Sudhaamurtyai namah

Om Surapoojitaayai namah

Om Suvaasinyai namah

Om Sunaasaayai namah

Om Vinidraayai namah

Om Padmalochanaayai namah

Om Vidyaaroopaayai namah

Om Vishaalakshyai namah

Om Brahmajaayaayai namah

Om Mahaaphalaayai namah

Om Trayeemoortaye namah

Om Trikaalagyaayai namah

Om Trigunaayai namah

Om Shaastraroopinyai namah

Om Shambhaasurapramathiriyai namah

Om Shubhadaayai namah

Om Svaraatmikaayai namah

Om Raktabeejanihantryai namah

Om Chaamundaayai namah

Om Ambikaayai namah

Om Mundakaayapraharanaayai namah

Om Dhoomralochanamadanaayai namah

Om Sarvadevastutaayai namah

Om Saumyaayai namah

Om Suraasura amaskritaayai namah

Om Kaalaraatrayai namah

Om Kalaadharaayai namah

Om Roopasaubhaagyadaayinyai namah

Om Vaagdevyai namah

Om Varaarohaayai namah

Om Vaaraahyai namah

Om Vaarijaasanaayai namah

Om Chitraambaraayai namah

Om Chitragandhaayai namah

Om Chitramaalyavibhooshitaayai namah

Om Kaantaayai namah

Om Kaamapradaayai namah

Om Vandyaayai namah

Om Vidyaadharasupoojitaayai namah

Om Shwetaananaayai namah

Om Nilabhujaayai namah

Om Chaturvargaphalapradaayai namah

Om Chaturaanana saamaraajyaayai namah

Om Raktamadhyaayai namah

Om Niranhanaayai namah

Om Hansaasanaayai namah

Om Neelajanghaayai namah

Om Brahmavishnushivaatmikaayai namah

Iti Shree Saraswati Ashtottara Shatanamavali Samaptam

Saraswati Stotram:

Sarasvatee namkasthubhyam sarvadevee namo namah 

shaantaroope shashidare sarvayoge namo namah

nityaanande niraadaare nishkalaaye namo namah

vidyaadhare vishaalaakshee shuddhagnaane namo namah

shuddha sfatika roopaayai sookshmaroope namo namah

shabda brahma cahturhaste sarvasidde namo namah

muktaalankruta sarvaangai moolaadaare namo namah

moolamantra swaroopaayai moolashaktyai namo namah

manonmani mahaayoge vaageeshvaree namo namah

vaagymyai varada hastaayai varadaayai namo namah

yaa kundendu tushaara haara dhavalaa yee shubhra vatraanvitaa 

yaa veenaa varadanda mandita karaa yaa shveta padmaasanaa 

yaa brahmachyuta shankara prabhrutibhi rdevyai ssadaa poojitaa 

saa maam paatu sarasvatee bhavatee nishshesha jaadyapahaa 

dorbhirmuktaa chaturbhih sfatika mani nibhai rakmaalaa stadaanaa 

haste naikena padmam seeta mapi cha shukam pustakam chaaparena 

bhaasaa kundendu shankhasfatika mani nibhaa bhaasamaanaa namaanaa 

saa me vaagdevateyam nivasatu vadane sarvadaa suprasannaa 

suraasuraissevita paadapankajaa kare viraajatkamaneeya pustakaa 

virinchi patnee kamalaasana sthitaa sarasvate nrutyutu vaachime sadaa 

sarasvatee sasajee sarasija kesara tapasvini seeta kamalaasini priyaa 

ghanastanee kamala vilola lochanaa manasvinee bhavatu varaprasaadinee 

vedaayai vedaroopaa

0 Comments To "Sharadh Navaratri day 8 -Saraswathi Devi "

Write a comment

Your Name:
 
Your Comment:
Note: HTML is not translated!