Sharadh Navaratri day 9 -Durga Devi

Durgadevi

Devi Shodashopachara Pooja vidhi

Achamanam:

Om Keshavaya svaahaa, Om Naraayanaaya svaaha, Om Madhavaaya Svaahaa

(First spoon of water is to be used to clean palm, three times should gulp and finally for the fifth time water is used to clean palm once again in a plate)

Om Govindaaya Namah, Vishnave Namah

Madhusoodanaaya Namah, Trivikramaaya Namah

Vaamanaaya Namah, Shreedharaaya Namah

Rushikeshaaya Namah. Padmanaabhaya Namah

Damodaraya Namah, Sankarshanaaya Namah

Vasudevaaya Namah, Pradyumnaaya Namah

Aniruddhaaya Namah. Purushottamaaya Namah

Adhokshajaaya Namah, Narasimhaaya Namah

Achyutaaya Namah, Janaarthanaaya Namah

Upendraaya Namah, Haraye Namah

Shree Krishnaaya Namah

Sankalpam:

Om mamopaatta duritakshayadvaaraa shree parameshvara preetyartham shubhe shobhne muhoorte
shree mahaavishnoraagnyaayaa pravartamaanasya adhyabhrahmanah dviteeya paraarthe swetha
varaahakalpe vaivasvata manvantare kaliyuga prathamapaade jamboodveepe bharatavarshe,
bharatakhande merorthakshinadhigbhaage, shreeshailasya eeshaanya (place where you have seated to
be whispered) pradeshe krishna/ganga/godavaryormadyadeshe (The place where you are from there river
names which are situated in South are to be whispered) asmin vartamaana vyaavahaarika chandramaana
(Present year) samvatsare (North/South) aayane (present season) rutou (present month) maase (Present
Paksha) pakshe (Today's Tithi) tithou (Todays Week name) shubhanakshatre shubhayoge, shubhakarane, evanguna visheshana vishishtaayaam, shubhatithou, shreemaan (your gotram) gotrasya (Your full name)
naamatheyasya dharmapatnee sametasya asmaakam sahakutumbaanaam kshema sthairya dhairya
vijaya abhaya aayuraarogya ishvaryaabhivrudyartham dharmaarthakaamamoksha chaturvidha
falapurushaastha siddhyartham dhana, kanaka, vastu, vaahanaadi samruddharthyam putrapoutraadi
vruddhyartham, sarvaapadaa nivaaranaartham, sakalakaaryavighna nivaaranaartham, satsamtaana
siddhyartham, putraputrikaa naamsarvato mukhaabhivruddhyartham, ishtakaamaartha siddhyartham, sarvadevataa svaroopinee shree durgaambikaa preetyartham yaavadbhakti dyaanaavaahaanaadi
shodashopachaara poojaam karishye shree durgaadevipoojaam karishye shree suvarna kavacha
lakshmee durgaadevyai namah.

Dhyanam:

Shlokam:

Om hiranyavartnaam harineem suvarna rajitasrajaam

chandraam hiranyayeem jaatavedo ma maavaha

Shlokam:

Shree vaagdhevim mahaakaalim mahaalakshmeem sararvateem

trishaktiroopinee mambaam durgaamchandeem namamyaham

shree durgaadevyai namah aavaahayaami (offer Flower to goddess idol/photo)

Aasanam:

taam aavahajaatado lakshmeemanapagaamineem yasyaam hiranyam

vindeyangaamashvam purushaanaham

Shlokam:

sooryaayuta nibhasfoorte sfuradratna vibhooshite

ratna simhaasanamidham devee sthirataam surapoojite

shree durgaadevyainamah aasanam samarpayaami

(offer Akshita's to goddess idol/photo)

Padyam:

ashvapoorvaam rathamadhyaam hastinaada prabhodhineem

shriyam deveemupahvame shreermaadevijushataam

Shlokam:

Suvaasitam jalamramyam sarvateertha samudbhavam

paadyam gruhaana devee tvam sarvadeva namaskrute

Shree durgaadevyainamah paadayoh, paadyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aarghyam:

kaamposmi taam hiranya praakaara maardhraamjvalantim truptaam tarpayanteem

padmesthahitaam padmavarnaam taamihopahvaaye shriyam

Shlokam:

Shuddhodakam cha paatrastham gandhapushpaadi mishritam

aarghyam daashyami te devi gruhaana surapoojite

shree durgaadevyainamah hastayo aarghyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aachamanam:

chandraam prabhaasaam yashasa jvalamtim shriyamlokedevajushtaa mudaaram

taam padmineem sharanamaham prapadye alakshmee rmenashyataam tvaam vrune

Shlokam:

Suvarna kalashaaneetam chandanaagaru samyutaam

madhuparkam gruhaanatvaam durgaadevi namostute

Shreedurgaadevyainamah aachamaneeyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Mahuparkam:

(Curd, honey. Ghee, water, sugar these five ingredients are called madhuparkam)

Shlokam:

Madhvaajyadadhisamyuktam sharkaraajalasamyutam

madhahuparkam gruhaanatvam durgaadevi namostute

shreedurgaadevyainamah madhuparkam samarpayaami

(Before Panchamruta bath, the items should be offered to devi idol/photo and half of the items of Panchamruta should be utilized for bath and the remaining should be used for Naivedyam and show to devi, the Panchamruta bath water should be added and take it as teertham)

Panchamrutasnanam:

Shlokam:

Om aapyaayasya sametu te vishvatassoma

vrushtiyambhavaavaajasya sangathe

shreedurgaadevyainamah ksheerena snapayaami

(Devi should be bathed with milk)

Shlokam:

Om dadhikraavunno akarisham jishnarashvasya vajinah

surabhino mukhaakaratprana aayugam shi taarishath

shreedurgaadevyainamah dadhnaa snapayaami

(Devi should be bathed with curd)

Shlokam:

Om shukramasi jyotirasi tejosi devovassavitotpunaa

tacchi drena pavitrena vasossooryasya rashshibhih

shreedurgaadevyainamah ajyena snapayaami

(Devi should be bathed with ghee)

Shlokam:

Om madhuvaataa rutaayate madhuksharanti sindhavah

maadhveernassamtvoshadheeh, madhunaktamutoshasi

madhjumatparthivaganrajah madhudyourastunah pitaa,

madhumaanno vanaspatirmadhumaagum

astusooryah maadhveergaavo bvamtunah

shreedurgaadevyainamah madhunaa snapayaami

(Devi should be bathed with honey)

Shlokam:

Om svaaduh pavasva divyaajanmane svaadurindraaya suhaaveetunamne

svaadurmitraaya varunaayavaayave bruhaspataye madhumaagam adaabhyah

shreedurgaadevyainamah sharkarena snapayaami

(Devi should be bathed with sugar)

Fhalodakasnaanam:

Shlokam:

yaah falineeryaa flaa pushpaayaashcha pushpaneem

bruhaspati prasootaastaano munchantvagam hasah

shreedurgaadevyainamah falodakenasnapayaami

(Devi should be bathed with coconut water)

shreedurgaadevyainamah panchamruta snaanaantaram shuddhodaka snaanam samarpayaami

Snanam:

aadityavarne taposodhi jaato vanaspati stavavruksho thabilvah

tasya falaani tapasaanudantu maayaantaraayaashcha baahyalakshmee

Shlokam:

Gangaajalam maayaaneetam maahadeva shirsthahitam

shuddhodaka midam snaanam gruhana surapoojite

shreedurgaadevyainamah snaanam samarpayaami

(sprinkle water with betel leaf on devi idol/photo)

Vastram:

upai tumaam deva sakhah keertishcha maninaasaha

praadurbhooto smi raashtresmikeertimruddhim dadaatume

Shlokam:

Suraarchitaanghri yugale dukoola vasanapriye

vastrayugmam pradaasyaami gruhana surapoojite

shreedurgaadevyainamah vastrayugmam samarpayaami

Upaveetam:

kshutpipaasaa malaamjyeshtaam alakshmeernaashayaa myaham

abhooti masamruddhincha sarvaa nnirnudame gruhate

Shlokam:

Tapta hemakrutam sootram muktaadaama vibhooshitam

upaveetam idam devi gruhanatvam shubhaprade

Shreedurgaadevyainamah upaveetam (Yagnopaveetam) samarpayaami

Gandham:

gandham dvaaraamduraadarshaam nityapushtaam kareeshineem

eeshvareegam sarvabhootaanaam tvaamihopahvaye shriyam

Shlokam:

shreekhantham chandanam divyam gandhaadyam sumanoharam

vilepanam surashreshte chandanam pratigruhyataam

shreedurgaadevyainamam gandham samarpayaami.

(Sandal paste should be sprinkled with right hand middle finger)

Aabharanamulu:

Shlokam:

keyoora kankanyaih divyaih haaranoopura mekhalaa

vibhooshnaanyamoolyaani gryhaana surapoojite

Shreedurgaadevyainamah aabharanaartham akshataan samarpayaami

Pushpasamarpanam (Flower garland):

manasahkaama maakootim vaachaspatyamasheemahi

pashoonaagam roopaamannasya ya shshrishrayataam yashah

Shlokam:

Mallikaajaaji kusumaishcha champakaa vakulaisthathaa

shatapatraishcha kalharyaih poojayaami harapriye

Shreedurgaadevyainamah pushpaamjalim samarpayaami

Pasupu:

ahirivabhogyaih paryeti baahum jyooyaahetim paribaadhyaanah!

hastaghno vishvaavayunaani vidvaan pumaagamsam paripaatu vishvatah!!

haridraa choornametaddhi svarnakaanti viraajitam!

deeyute cha mahaadevi krupayaa parigruhyataam!!

Om shree mahaakaalee ... durgaambikaayai namah harichandraachoornam samarpayaami

Kunkuma:

yaagam kuryasineevaalee yaa raakaa yaa sarasvatee !

indraane mahya oota mevaroonaaneem svastaye!!

Om Shree mahaakaalee ... durgaambikaayainamah kunkuma kajjalaadi suganda dravyaani samarpayaami.

Adhaangapooja:

durgaayainamah : paadou poojayaami

kaatyaayanyainamah : gulfaou poojayaami

mangalaayainamah : Janunee poojayaami

kaantaayai namah : ooroo poojayaami

bhadrakaalyai namah : katim poojayaami

kapaalinyai namah : naabhim poojayaami

shivaayai namah : hrudayam poojayaami

gnaanaayai namah : udaram poojayaami

vairaagyai namah : stanou poojayaami

vaikuntha vaasinyai namah : vakshasthalam poojayaami

daattrayi namah : hastou poojayaami

svaahaayai namah : kantham poojayaami

svadhaayai namah : mukham poojayaami

naaraayanyai namah : naashikaam poojayaami

maheshyai namah : netram poojayaami

simhavaahanaayai namah : lalaatam poojayaami

rudraanyai namah : shrotye poojayaami

shreedurgaadevya namah : sarvanyangaani poojayaami

During the nine day Durgadevi is incarnated in 9 forms of various devi's. Here that devi Ashtottaram should be recited.


Dura Devi Ashtottara Shatanamavali:

Om Durgaayai namah

Om Shivayai namah

Om Mahalakshmai namah

Om Mahagouryai namah

Om Chandikayai namah

Om Sarvagnaayai namah

Om Sarvalokeshaayai namah

Om Sarvakarmafalapradaayai namah

Om Sarvateerthamaayaayi namah

Om Punyaayai namah

Om Devayonayai namah

Om Ayonijaayai namah

Om Bhumijaayai namah

Om Nirgunaayai namah

Om Nirahankaaraayai namah

Om Sarvagarvavimardhinyai namah

Om Sarvalokapriyaayai namah

Om Vanyai namah

Om Sarvavidyaadhidevataayai namah

Om Parvattyai namah

Om devamaatre namah

Om Vaneeshaayai namah

Om Vindhyavaasinyai namah

Om Tejovatyai namah

Om Mahaamaatre namah

Om Kotisooryaprabhaayai namah

Om Devataayai namah

Om Vahniroopaayai namah

Om Svatejase namah

Om Varnaroopinyai namah

Om Gunaashrayaayai namah

Om Gunamaadhyaayai namah

Om Gunatrayavivarjitaayai namah

Om Karmagnaanapradaayai namah

Om Kantayai namah

Om Sarvasamhaarakaarinyai namah

Om Dharmagnaanayai namah

Om Dharamanishtaayai namah

Om Sarvakarmavivarjitaayai namah

Om Kaamakshyai namah

Om Kamasamhaartyai namah

Om Kamakrothavivarjitaayai namah

Om Shaankaryai namah

Om Shaambhavyai namah

Om Shaataayai namah

Om Chandrasooryaagnilochanaayai namah

Om Sujayaayai namah

Om Jayabhoomishtaayai namah

Om Jahnavyai namah

Om Janapoojitaayai namah

Om Shaastaayai namah

Om Shaastramayaayai namah

Om Nityaayai namah

Om Shubhaayai namah

Om Chandraarthamastakaayai namah

Om Bhaaratyai namah

Om Bhraamartyai namah

Om Kalpaayai namah

Om Karalyai namah

Om Krishnapingalaayai namah

Om Braahmai namah

Om Naaraayanyai namah

Om Roudryai namah

Om Chandraamrutaparisrutaayai namah

Om Jyeshtaayai namah

Om Indiraayai namah

Om Mahaamayayai namah

Om Jagatsarushyadhikaarinyai namah

Om Brahmaandakotisamsthaanaayai namah

Om Kaaminyai namah

Om Kamalaalayaayai namah

Om Kaatyaayanyai namah

Om Kalaateetaayai namah

Om Kaalasamhaarakaarinyai namah

Om Yoganishtaayai namah

Om Yogigamyaayai namah

Om Yogidhyeyaayai namah

Om Tapasvinyai namah

Om Gnaanaroopaayai namah

Om Niraakaaraayai namah

Om Bhaktaabheeshta namah

Om Phalalpradaayai namah

Om Bhootaatmikaayai namah

Om Bhootamaatre namah 

Om Bhooteshaayai namah

Om Bhootadhaarinyai namah

Om Svadhaanaareemadhyagataayai namah

Om Shadaadhaaraadivarthinyai namah

Om Mohitaayai namah

Om Amshubhavaayai namah

Om Sookshmaayai namah

Om Maatraayai namah

Om Niraalasaayai namah

Om Nimnagaayai namah

Om Neelasankaashaayai namah

Om Nityaanandaayai namah

Om Haraayai namah

Om Paraayai namah

Om Sarvagnaanapradaayai namah

Om Anantaayai namah

Om Satyaayai namah

Om Durlabharoopinyai namah

Om Sarvasvatyai namah

Om Sarvagataayai namah

Om Sarvaabheeshtapradaayai namah


Durga Devi Stotram:

Arjuna Uvaacha:


Namaste siddha sevyaanee aarye mandaara vaasinee 

kumaaree kaalee kapaalee kapile krishnapingale

bhadrakaalee namastubhyam kotadurgaa namostute 

dandee chandee namastubhyam taaranee varavarninee 

kaatyayanee mahaabhaage karaalee vijaye jaye

shikhi pincha dhvajadhare naanaabharana bhooshite 

atashoola prahaarine khadgakhetaka dhaarinee 

gopendra svaanuje jyeshta nandagopakulodbhave 

mahoshaa srukpriye nityam koushikee peeta vaasinee 

attahaase kokamukhe namaste stu ranapriye 

umaashaankabaree shvete krushnekaitabha naashinee 

hiranyaakshee viroopaakshee dhoomaaraaksheecha namostute 

vedashruti mahaapunye brahmanyejaata vedasee 

 

jambookataka chaityeshu nityam sannihitaashime 

tvam brahma vidyaavidyaanaam mahaanidraacha dehinaam 

skandamaata rbhavatee durge kaantaaravaasinee 

svaahaankaarah svadhaa chaiva kalaa kaashtaa saraswatee 

saavitree vedamaataacha tathaa vedaanta ruhyate 

stutaasitvam mahaadevee vishuddhe naanta raatmanaa 

jayo bhavatu me nityam tvath prasaadaath ranaajire 

kaantaara bhaya durgeshu bhaktaanaam paalane shu cha

nityam vasasi paataale yuddhe jayasi daanavaan

tvam bhajanamohinee cha maayaahee shshreestadaivacha 

vasandyaa prabhaavatee chaiva saavitree jananee tathaa 

tushtih pushtih drutirdheepteeshchandraa ditya vivarthinee 

bhootirbhootimaataa sakhye veekshyasye siddha chaaranyaih 

Deepam:

apasrujantu snighaani chikleetavasame gruhanicha

deveem maatram shriyam vaasayamekule

Shlokam:

saajyamekaartisamyuktamvahninaayojitampriyam

gruhaana mangalam deepam trailokyam timiraapaham

bhaktaadeepam prayacchaami devyaicha paramaatmane

traahimaam narakaadghoraa ddivya jyotirnamostute

shreedurgaadevyainamah deepam darshayami

(Show Deepa Darshanam devi)

Naivedyam:

aardhraampushkarineem pushtim pingalaam padmamaaleeneem

0 Comments To "Sharadh Navaratri day 9 -Durga Devi"

Write a comment

Your Name:
 
Your Comment:
Note: HTML is not translated!