Sharadh Navaratri day - 3 Gayatri Devi

Gayatri Devi

Devi Shodashopachara Pooja vidhi

Achamanam:

Om Keshavaya svaahaa, Om Naraayanaaya svaaha, Om Madhavaaya Svaahaa

(First spoon of water is to be used to clean palm, three times should gulp and finally for the fifth time water is used to clean palm once again in a plate)

Om Govindaaya Namah, Vishnave Namah

Madhusoodanaaya Namah, Trivikramaaya Namah

Vaamanaaya Namah, Shreedharaaya Namah

Rushikeshaaya Namah. Padmanaabhaya Namah

Damodaraya Namah, Sankarshanaaya Namah

Vasudevaaya Namah, Pradyumnaaya Namah

Aniruddhaaya Namah. Purushottamaaya Namah

Adhokshajaaya Namah, Narasimhaaya Namah

Achyutaaya Namah, Janaarthanaaya Namah

Upendraaya Namah, Haraye Namah

Shree Krishnaaya Namah

Sankalpam:

Om mamopaatta duritakshayadvaaraa shree parameshvara preetyartham shubhe shobhne muhoorte shree mahaavishnoraagnyaayaa pravartamaanasya adhyabhrahmanah dviteeya paraarthe swetha varaahakalpe vaivasvata manvantare kaliyuga prathamapaade jamboodveepe bharatavarshe, bharatakhande merorthakshinadhigbhaage, shreeshailasya eeshaanya (place where you have seated to be whispered) pradeshe krishna/ganga/godavaryormadyadeshe (The place where you are from there river names which are situated in South are to be whispered) asmin vartamaana vyaavahaarika chandramaana (Present year) samvatsare (North/South) aayane (present season) rutou (present month) maase (Present Paksha) pakshe (Today's Tithi) tithou (Todays Week name) shubhanakshatre shubhayoge, shubhakarane, evanguna visheshana vishishtaayaam, shubhatithou, shreemaan (your gotram) gotrasya (Your full name) naamatheyasya dharmapatnee sametasya asmaakam sahakutumbaanaam kshema sthairya dhairya vijaya abhaya aayuraarogya ishvaryaabhivrudyartham dharmaarthakaamamoksha chaturvidha falapurushaastha siddhyartham dhana, kanaka, vastu, vaahanaadi samruddharthyam putrapoutraadi vruddhyartham, sarvaapadaa nivaaranaartham, sakalakaaryavighna nivaaranaartham, satsamtaana siddhyartham, putraputrikaa naamsarvato mukhaabhivruddhyartham, ishtakaamaartha siddhyartham, sarvadevataa svaroopinee shree durgaambikaa preetyartham yaavadbhakti dyaanaavaahaanaadi shodashopachaara poojaam karishye shree durgaadevipoojaam karishye shree suvarna kavacha lakshmee durgaadevyai namah.

Dhyanam:

Shlokam:

Om hiranyavartnaam harineem suvarna rajitasrajaam

chandraam hiranyayeem jaatavedo ma maavaha

Shlokam:

Shree vaagdhevim mahaakaalim mahaalakshmeem sararvateem

trishaktiroopinee mambaam durgaamchandeem namamyaham

shree durgaadevyai namah aavaahayaami (offer Flower to goddess idol/photo)

Aasanam:

taam aavahajaatado lakshmeemanapagaamineem yasyaam hiranyam

vindeyangaamashvam purushaanaham

Shlokam:

sooryaayuta nibhasfoorte sfuradratna vibhooshite

ratna simhaasanamidham devee sthirataam surapoojite

shree durgaadevyainamah aasanam samarpayaami

(offer Akshita's to goddess idol/photo)

Padyam:

ashvapoorvaam rathamadhyaam hastinaada prabhodhineem

shriyam deveemupahvame shreermaadevijushataam

Shlokam:

Suvaasitam jalamramyam sarvateertha samudbhavam

paadyam gruhaana devee tvam sarvadeva namaskrute

Shree durgaadevyainamah paadayoh, paadyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aarghyam:

kaamposmi taam hiranya praakaara maardhraamjvalantim truptaam tarpayanteem

padmesthahitaam padmavarnaam taamihopahvaaye shriyam

Shlokam:

Shuddhodakam cha paatrastham gandhapushpaadi mishritam

aarghyam daashyami te devi gruhaana surapoojite

shree durgaadevyainamah hastayo aarghyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Aachamanam:

chandraam prabhaasaam yashasa jvalamtim shriyamlokedevajushtaa mudaaram

taam padmineem sharanamaham prapadye alakshmee rmenashyataam tvaam vrune

Shlokam:

Suvarna kalashaaneetam chandanaagaru samyutaam

madhuparkam gruhaanatvaam durgaadevi namostute

Shreedurgaadevyainamah aachamaneeyam samarpayaami

(sprinkle water with betel leaf on Idol/Photo)

Mahuparkam:

(Curd, honey. Ghee, water, sugar these five ingredients are called madhuparkam)

Shlokam:

Madhvaajyadadhisamyuktam sharkaraajalasamyutam

madhahuparkam gruhaanatvam durgaadevi namostute

shreedurgaadevyainamah madhuparkam samarpayaami

(Before Panchamruta bath, the items should be offered to devi idol/photo and half of the items of Panchamruta should be utilized for bath and the remaining should be used for Naivedyam and show to devi, the Panchamruta bath water should be added and take it as teertham)

 


Panchamrutasnanam:

Shlokam:

Om aapyaayasya sametu te vishvatassoma

vrushtiyambhavaavaajasya sangathe

shreedurgaadevyainamah ksheerena snapayaami

(Devi should be bathed with milk)

Shlokam:

Om dadhikraavunno akarisham jishnarashvasya vajinah

surabhino mukhaakaratprana aayugam shi taarishath

shreedurgaadevyainamah dadhnaa snapayaami

(Devi should be bathed with curd)

Shlokam:

Om shukramasi jyotirasi tejosi devovassavitotpunaa

tacchi drena pavitrena vasossooryasya rashshibhih

shreedurgaadevyainamah ajyena snapayaami

(Devi should be bathed with ghee)

Shlokam:

Om madhuvaataa rutaayate madhuksharanti sindhavah

maadhveernassamtvoshadheeh, madhunaktamutoshasi

madhjumatparthivaganrajah madhudyourastunah pitaa,

madhumaanno vanaspatirmadhumaagum

astusooryah maadhveergaavo bvamtunah

shreedurgaadevyainamah madhunaa snapayaami

(Devi should be bathed with honey)

Shlokam:

Om svaaduh pavasva divyaajanmane svaadurindraaya suhaaveetunamne

svaadurmitraaya varunaayavaayave bruhaspataye madhumaagam adaabhyah

shreedurgaadevyainamah sharkarena snapayaami

(Devi should be bathed with sugar)

 


Fhalodakasnaanam:

Shlokam:

yaah falineeryaa flaa pushpaayaashcha pushpaneem

bruhaspati prasootaastaano munchantvagam hasah

shreedurgaadevyainamah falodakenasnapayaami

(Devi should be bathed with coconut water)

shreedurgaadevyainamah panchamruta snaanaantaram shuddhodaka snaanam samarpayaami

Snanam:

aadityavarne taposodhi jaato vanaspati stavavruksho thabilvah

tasya falaani tapasaanudantu maayaantaraayaashcha baahyalakshmee

Shlokam:

Gangaajalam maayaaneetam maahadeva shirsthahitam

shuddhodaka midam snaanam gruhana surapoojite

shreedurgaadevyainamah snaanam samarpayaami

(sprinkle water with betel leaf on devi idol/photo)

 


Vastram:

upai tumaam deva sakhah keertishcha maninaasaha

praadurbhooto smi raashtresmikeertimruddhim dadaatume

Shlokam:

Suraarchitaanghri yugale dukoola vasanapriye

vastrayugmam pradaasyaami gruhana surapoojite

shreedurgaadevyainamah vastrayugmam samarpayaami

Upaveetam:

kshutpipaasaa malaamjyeshtaam alakshmeernaashayaa myaham

abhooti masamruddhincha sarvaa nnirnudame gruhate

Shlokam:

Tapta hemakrutam sootram muktaadaama vibhooshitam

upaveetam idam devi gruhanatvam shubhaprade

Shreedurgaadevyainamah upaveetam (Yagnopaveetam) samarpayaami

 


Gandham:

gandham dvaaraamduraadarshaam nityapushtaam kareeshineem

eeshvareegam sarvabhootaanaam tvaamihopahvaye shriyam

Shlokam:

shreekhantham chandanam divyam gandhaadyam sumanoharam

vilepanam surashreshte chandanam pratigruhyataam

shreedurgaadevyainamam gandham samarpayaami.

(Sandal paste should be sprinkled with right hand middle finger)

Aabharanamulu:

Shlokam:

keyoora kankanyaih divyaih haaranoopura mekhalaa

vibhooshnaanyamoolyaani gryhaana surapoojite

Shreedurgaadevyainamah aabharanaartham akshataan samarpayaami

Pushpasamarpanam (Flower garland):

manasahkaama maakootim vaachaspatyamasheemahi

pashoonaagam roopaamannasya ya shshrishrayataam yashah

Shlokam:

Mallikaajaaji kusumaishcha champakaa vakulaisthathaa

shatapatraishcha kalharyaih poojayaami harapriye

Shreedurgaadevyainamah pushpaamjalim samarpayaami

 


Pasupu:

ahirivabhogyaih paryeti baahum jyooyaahetim paribaadhyaanah!

hastaghno vishvaavayunaani vidvaan pumaagamsam paripaatu vishvatah!!

haridraa choornametaddhi svarnakaanti viraajitam!

deeyute cha mahaadevi krupayaa parigruhyataam!!

Om shree mahaakaalee ... durgaambikaayai namah harichandraachoornam samarpayaami

 


Kunkuma:

yaagam kuryasineevaalee yaa raakaa yaa sarasvatee !

indraane mahya oota mevaroonaaneem svastaye!!

Om Shree mahaakaalee ... durgaambikaayainamah kunkuma kajjalaadi suganda dravyaani samarpayaami.

 


Adhaangapooja:

durgaayainamah : paadou poojayaami

kaatyaayanyainamah : gulfaou poojayaami

mangalaayainamah : Janunee poojayaami

kaantaayai namah : ooroo poojayaami

bhadrakaalyai namah : katim poojayaami

kapaalinyai namah : naabhim poojayaami

shivaayai namah : hrudayam poojayaami

gnaanaayai namah : udaram poojayaami

vairaagyai namah : stanou poojayaami

vaikuntha vaasinyai namah : vakshasthalam poojayaami

daattrayi namah : hastou poojayaami

svaahaayai namah : kantham poojayaami

svadhaayai namah : mukham poojayaami

naaraayanyai namah : naashikaam poojayaami

maheshyai namah : netram poojayaami

simhavaahanaayai namah : lalaatam poojayaami

rudraanyai namah : shrotye poojayaami

shreedurgaadevya namah : sarvanyangaani poojayaami

 


During the nine day Durgadevi is incarnated in 9 forms of various devi's. Here that devi Ashtottaram should be recited.

Gayatridevi Ashtottara Shatanamavali

Om Shri Gayathriyai Namah
Om Jaganmatre Namah
Om Parabrahma swaroopinyai Namah
Om Paramartha pradayai Namah
Om Japayayai Namah
Om Brahmatejo vivardinyai Namah
Om Brahmasvaroopinyai Namah
Om Brahmastra roopinyai Namah
Om Trikaalaroopinyai Namah
Om Trimoortiroopinyai Namah
Om Sarvagnayai Namah
Om Vedamaatre Namah
Om ManonmayayaiNamah
Om Paalikayai Namah
Om Tarunyai Namah
Om Vruddayai Namah
Om Suryamandala vaasinyai Namah
Om Mandehata navadhvam Sakaarinyai Namah
Om Sarvakaaranaayai Namah
Om Hamsarootayai Namah
Om Vrisharootaayai Namah
Om Garudarohinyai Namah
Om Shubhayai Namah
Om Shadgutshinyai Namah
Om Tripadaayai Namah
Om Shuddhayai Namah
Om Panchasirshayai Namah
Om Trilochanayai Namah
Om Triveda roopaayai Namah
Om Trividayai Namah
Om Trivargaphaladaayinyai Namah
Om Dasahastayai Namah
Om Chandravarnayai Namah

Om Vishwamitra varapradayai Namah
Om Dasaayuda dhaarayai Namah
Om Nithyayai Namah
Om Santhushthayai Namah
Om Brahmapoojitaayai Namah
Om Aadishakthyai Namah
Om Mahaavidyayai Namah
Om Sushumnagyayai Namah
Om Saraswathyai Namah
Om Chaturvimsadvatcharadayayai Namah
Om Saavitriyai Namah
Om Sathyavatsalayai Namah
Om Sandhyayai Namah
Om Raathriyai Namah
Om Prapaadagyayai Namah
Om Saankhyayanakulobhavayai Namah
Om Sarveshwaryai Namah
Om Sarvavidyayai Namah
Om Sarvamantrathaye Namah
Om Avyayayai Namah
Om Shuddhavastrayai Namah
Om Shuddhavidyayai Namah
Om Shuklamaalayanu lebanayai Namah
Om Surasindhusamayai Namah
Om Sowmyayai Namah
Om Brahmaloka nivaasinyai Namah
Om Pranavaprada paathyaarthayai Namah
Om Pranatothdharana Kshmayai Namah
Om Jalaanjalisusantushtayai Namah
OmJalagarbhayai Namah
Om Jalapriyayai Namah
Om Swahayai Namah
Om Swadaayai Namah
Om Sutasamstayai Namah
Om Srowshadvowshadvashatkriyayai Namah
Om Surabhyai Namah
Om Shodasakalaayai Namah
Om Munibrindanishevitayai Namah
Om Yagnapriyayai Namah
Om Yagnamoorthiyai Namah
Om Sruksruvaajyaswaroopinyai Namah
Om Atchamaladharaayai Namah
Om Atchamaalasamsthayai Namah
Om Atcharaakrutyai Namah
Om Madhuchandasa Namah
Om Rushipreetayai Namah
Om Swachandayai Namah
Om Echchandasaamnidhaya Namah
Om Anguleeparvasamsthanaayai Namah
Om Chathurvimsathimudrikaayai Namah
Om Brahmamurthiyai Namah
Om Rudrasikhayai Namah
Om Sahasraparamambikaayai Namah
Om Vishnuhrudkyaayai Namah
Om Agnimukhyai Namah
Om Sadamadhyayai Namah
Om Dasaavaraayai Namah
Om Sahasradalapadmasthayai Namah
Om Hamsaroopayai Namah
Om Niranjanayai Namah
Om Charcharasthayai Namah
Om Chaturayai Namah
Om Suryakotisamaprabhaayai Namah
Om Panchavarnamukhyai Namah
Om Tathriyyai Namah
Om Chandrakotisusismitayai Namah
Om Mahaamaayayai Namah
Om Vichitrangiyai Namah
Om Maayapijanivaasinyai Namah
Om Sarvayantra aathmikaayai Namah
Om Sarvatantra roopayai Namah
Om Jagadditayai Namah
Om Maryaadapaalikaayai Namah
Om Maanyayai Namah
Om Mahaamantrafala pradaayai Namah

Iti Shri Gayatri Ashtottara Shatanamavali Samaptam


Gayatri Stotram:

Namaste devi Gayatree Saavitree tripadej ksharee
ajarejmare maataa traahi maam bhaavasaagaraath

namaste sooryasankeshe sooryasaavitrikejmale
brahmavidye mahaavidye vedamaatarnamojtsute

anantakotibrahmaandavyaapinee brahmachaarinee
nityaanande mahaamaaye pareshanee namojtsute

tvam brahmatvam harih saakshaadrudrastva mindradevataa
mitrastvam varunastvam cha tvamagni rashvinou bhagah

pooshaajryamaa marutvaamshcha rushayopi muneeshvaraa
pitaro naagayakshaanshcha gandharvaajvsarasam ganaah

rakshobhootapishaachaashchatvameva parameshvaree
rugvajussaamavidyaashcha hyaatharvaangirasaani cha

tvameva sarvashaastraani tvameva sarvasamhitaah
puraanaani cha tantraani mahaagamamataani cha

tvameva pachabhootaani tattvaani jagadeeshvaree
brahmee sarasvatee sandhyaa turayaa tvam maheshvaree

tatsadbrahmasvaroopaa tvam kinchitsadasadaatmikaa
paraatpareshee gaayatree namaste maatarambike

chandrakalaatmike nitye kaalaraatri svadhe svare
svaahaakaarejgni vaktre tvaam namaami jagadeeshvaree

namo namaste gaayatree saavitree tvam namaamyaham
sarasvatee namastubhyam tureeye brahmaroopinee

aparaadha sahasraani tvasarkarmashataani cha
maatato jaataani deveshi tvam kshamasva dine dine

Dhoopam:

kardameva prajaa bhootaa sambhava karthama shriyam vaasayamekule maataram padmamaalineem

Shlokam:

vanaspatyudbhavairthivyai rnaanaagandhaih susamyutah

aaghreyah sarvadevaanaam dhoopoyam pratigruhyataam

shreedurgaadevyainamah dhoopamaaghrapayaami

(Agarbatti Dhoop should be shown to devi)

Deepam:

apasrujantu snighaani chikleetavasame gruhanicha

deveem maatram shriyam vaasayamekule

Shlokam:

saajyamekaartisamyuktamvahninaayojitampriyam

gruhaana mangalam deepam trailokyam timiraapaham

bhaktaadeepam prayacchaami devyaicha paramaatmane

traahimaam narakaadghoraa ddivya jyotirnamostute

shreedurgaadevyainamah deepam darshayami

(Show Deepa Darshanam devi)

Naivedyam:

aardhraampushkarineem pushtim pingalaam padmamaaleeneem

chandraam hiranyaeem lakshmeem jaatavedomamaa avaha

Shlokam:

annam chaturidham svaadu rasyaih sarpihsamanitvam

naivedyam gruhyataam devi bhaktirme hyachalaankuru

(sprinkle water with betel leaf of Maha Naivedyam which is to be offered to Devi)

Om praanaayasvaahaa - Om apaanaaya svaahaa

Om vyaanaaya svaahaa - Om udanaaya svaahaa

Om samanaaya svaahaa madhye madhye paaneeyam samarpayaami

amrutaabhidhaanamapi - uttaraaposhanam samarpayaami

hastou pakshaalayaami - paadhou prakshaalayaami

shuddhaachmaneeyam samarpayaami

Tamboolam:

aarthraam karineem yashtim suvarnaam hema maalineem

sooryaam hiranmaeem lakshmee jaatavedomamaa avaha

Shlokam:

poogeefalaischa karpoorai rnaagavallee dalairyutam

karpoorachoorna samaayuktam taamboolam pratigruhyataam

shreedurgaadevyainamah taamboolam samarpayaami

(offer two betel leaves with some betel nuts to Devi)

Neerajanam:

taam ma avahajaatavedo lakshmeemanapagaamineem ya syaamhiranyam

prabhootangaavodaasyoshyaan vidheyam purushaanaham

Shlokam:

Neerajanam samaaneetam karpoorena samanvitam

tubhyam daasyaamyaham devee gruhena surapoojite

santata shreerastu, samastamangalaani bhavantu, nityashreerastu, nityamangalani bhavantu

Shreedurgaadevyainamah karpoora neeraajanam samarpayaami

(with right hold harati plate, ringi bell with left hand show it to devi)

Mantrapushpam:

jaatavedase sunanaama somamaraateeyato nidahaati vedah!

Sanah parshadati durgaani vishvaanaaveva sindhum duritaatyagnih!!

taamagni varnaam tapasaajvalanteem vairo chaneem karma faleshu jushtaam

durgaam deveegam sharanamaham papadhye sutarasi tarase namah

agne tvam paarayaa navyo asmaan svastibhi rati durgaani vishvaa

pooshcha pruthvee bahulaana orvee bhavaatokaaya tanayaaya shamyoh

vishvaani nodurgahaa jaataveda ssindhum nanaavaa duritaati parshi

agne atrivanmanasaa gruhanaano smaakam bodhyavitaa tanoonaam

prutinaajitagam sahamaana mugra magnigam huvema paramaatsadhasdhaath

sanah parshadati durgani vishvakshaamaddevo atiduritaatyagnih

pratnoshikameedyo adhvareshu sanaaccha hotaa navyashcha satsi

svaamchagne tanuvam piprayusvaasmabhyancha soubhaga maayajasva

gobhi rjushtamayujo nishiktam tavendra vishno ranusancharema

naakasya vrushti mabhisamvasaano vaishnaveem loka iha madayantaam

kaatyaayanaaya vidmahe kanya kumaari deemahi tanno durgih prachodayaath!

Om tadbhrahma! Om tadvaayuh! Om tadaatmaa! Om tatsatyam! Om tatsarvam!

Om tatsurornamah! Antashcharati bhooteshu guhaayaam vishvamoortishu! Tvayagnyastvam!

Vashatkaarastvam midrastvagam! Rudrastvam! Vishnustvam! Brahmatvam!

Prajaapatih! Tvamtadaapa apojyoti rasomrutam braha! Bhorbhuvassuvarom

Om shree mahaakaalee ... durgaambikaayainamah suvarnamantrapushpam samarpayaami

Shaastaanga namaskaaram:

urasaa shirasaa drushtyaa manasaa vachasaa tathaa

padbhyaam karabhyaamkarnabhyaam pranaamoshtaanga uchyate

shreedurgaadevyainamam saashtaanganamskaraan samarpayaami

Pradakshina:

(Should rotate 3 times to your right side)

Shlokam:

yaanakaani cha paapaani janmaantara krutaani cha

taani taani pranashyanti pradakshina padepade

paapoham paapakarmaham paapaatma paapasambhava

traahimaam krupayaa devi sharanaagata vatsala

anyathaa sharanam naasti tvameva sharanam mama

tasmaath kaarunya bhaavena raksha maheshvari

Shreedurgaadevyainamah aatmapradakshina namaskaaraan samarpayaami


Praarthanam:

Shlokam:

Sarvasvaroope sarveshi sarvashakti svaroopini

poojaam gruhaana koumuri jaganmatarnamostute

Shreedurgaadevyainamah praarthanaam samarpayaami

 


Sarvopachaaraalu:

chatramaacchaadayaami, chaamarenaveechayaami, nrutyamdarshayaami

geetamshraapayaami, aandolikamnaarohayaami

samastaraajopachaara poojaam samarpayaami

Shreedurgaadevyainamah sarvopachaaraan samarpayaami
Kshamaa praarthana:

(Hold Akshita's in right hand pour some water on it and drop in plate)

mantraheenam kriyaaheenam bhaktiheenam parameshavri

yatpoojitam maayaadevee paripoornam tadastute

anayaa dhyaanavaahanaadi shodashopachaara poojayaacha bhagavaan sarvaatmika

Shreedurgaadevyainamah supreetaa suprasanno varado bhavatu samasta sanmangalaani bhavantuh

&

Products related to this article

Ammavari Face (Stones Work)

Ammavari Face (Stones Work)

Ammavari Face (Stones Work)Description:No of item : 1 Lakshmi MaskHeight : 16 Cms Width : 8 CmsBeautiful stone studded and hand painted Goddess Lakshmi Devi.Beautifully decorated m..

$8.00

Oxidized Emerald with Studded Pearls

Oxidized Emerald with Studded Pearls

Oxidized Emerald with Studded Pearls Product Description:    Product: Ear rings  Colour: Green Metal: Emerald, Pearls Earring Length:1.8 Inchs  This Stud&nb..

$17.00

0 Comments To "Sharadh Navaratri day - 3 Gayatri Devi"

Write a comment

Your Name:
 
Your Comment:
Note: HTML is not translated!